Singular | Dual | Plural | |
Nominative |
वितृप्ता
vitṛptā |
वितृप्ते
vitṛpte |
वितृप्ताः
vitṛptāḥ |
Vocative |
वितृप्ते
vitṛpte |
वितृप्ते
vitṛpte |
वितृप्ताः
vitṛptāḥ |
Accusative |
वितृप्ताम्
vitṛptām |
वितृप्ते
vitṛpte |
वितृप्ताः
vitṛptāḥ |
Instrumental |
वितृप्तया
vitṛptayā |
वितृप्ताभ्याम्
vitṛptābhyām |
वितृप्ताभिः
vitṛptābhiḥ |
Dative |
वितृप्तायै
vitṛptāyai |
वितृप्ताभ्याम्
vitṛptābhyām |
वितृप्ताभ्यः
vitṛptābhyaḥ |
Ablative |
वितृप्तायाः
vitṛptāyāḥ |
वितृप्ताभ्याम्
vitṛptābhyām |
वितृप्ताभ्यः
vitṛptābhyaḥ |
Genitive |
वितृप्तायाः
vitṛptāyāḥ |
वितृप्तयोः
vitṛptayoḥ |
वितृप्तानाम्
vitṛptānām |
Locative |
वितृप्तायाम्
vitṛptāyām |
वितृप्तयोः
vitṛptayoḥ |
वितृप्तासु
vitṛptāsu |