Sanskrit tools

Sanskrit declension


Declension of वितृप्ता vitṛptā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितृप्ता vitṛptā
वितृप्ते vitṛpte
वितृप्ताः vitṛptāḥ
Vocative वितृप्ते vitṛpte
वितृप्ते vitṛpte
वितृप्ताः vitṛptāḥ
Accusative वितृप्ताम् vitṛptām
वितृप्ते vitṛpte
वितृप्ताः vitṛptāḥ
Instrumental वितृप्तया vitṛptayā
वितृप्ताभ्याम् vitṛptābhyām
वितृप्ताभिः vitṛptābhiḥ
Dative वितृप्तायै vitṛptāyai
वितृप्ताभ्याम् vitṛptābhyām
वितृप्ताभ्यः vitṛptābhyaḥ
Ablative वितृप्तायाः vitṛptāyāḥ
वितृप्ताभ्याम् vitṛptābhyām
वितृप्ताभ्यः vitṛptābhyaḥ
Genitive वितृप्तायाः vitṛptāyāḥ
वितृप्तयोः vitṛptayoḥ
वितृप्तानाम् vitṛptānām
Locative वितृप्तायाम् vitṛptāyām
वितृप्तयोः vitṛptayoḥ
वितृप्तासु vitṛptāsu