Singular | Dual | Plural | |
Nominativo |
वितृप्ता
vitṛptā |
वितृप्ते
vitṛpte |
वितृप्ताः
vitṛptāḥ |
Vocativo |
वितृप्ते
vitṛpte |
वितृप्ते
vitṛpte |
वितृप्ताः
vitṛptāḥ |
Acusativo |
वितृप्ताम्
vitṛptām |
वितृप्ते
vitṛpte |
वितृप्ताः
vitṛptāḥ |
Instrumental |
वितृप्तया
vitṛptayā |
वितृप्ताभ्याम्
vitṛptābhyām |
वितृप्ताभिः
vitṛptābhiḥ |
Dativo |
वितृप्तायै
vitṛptāyai |
वितृप्ताभ्याम्
vitṛptābhyām |
वितृप्ताभ्यः
vitṛptābhyaḥ |
Ablativo |
वितृप्तायाः
vitṛptāyāḥ |
वितृप्ताभ्याम्
vitṛptābhyām |
वितृप्ताभ्यः
vitṛptābhyaḥ |
Genitivo |
वितृप्तायाः
vitṛptāyāḥ |
वितृप्तयोः
vitṛptayoḥ |
वितृप्तानाम्
vitṛptānām |
Locativo |
वितृप्तायाम्
vitṛptāyām |
वितृप्तयोः
vitṛptayoḥ |
वितृप्तासु
vitṛptāsu |