Sanskrit tools

Sanskrit declension


Declension of वितृप्त vitṛpta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितृप्तम् vitṛptam
वितृप्ते vitṛpte
वितृप्तानि vitṛptāni
Vocative वितृप्त vitṛpta
वितृप्ते vitṛpte
वितृप्तानि vitṛptāni
Accusative वितृप्तम् vitṛptam
वितृप्ते vitṛpte
वितृप्तानि vitṛptāni
Instrumental वितृप्तेन vitṛptena
वितृप्ताभ्याम् vitṛptābhyām
वितृप्तैः vitṛptaiḥ
Dative वितृप्ताय vitṛptāya
वितृप्ताभ्याम् vitṛptābhyām
वितृप्तेभ्यः vitṛptebhyaḥ
Ablative वितृप्तात् vitṛptāt
वितृप्ताभ्याम् vitṛptābhyām
वितृप्तेभ्यः vitṛptebhyaḥ
Genitive वितृप्तस्य vitṛptasya
वितृप्तयोः vitṛptayoḥ
वितृप्तानाम् vitṛptānām
Locative वितृप्ते vitṛpte
वितृप्तयोः vitṛptayoḥ
वितृप्तेषु vitṛpteṣu