Singular | Dual | Plural | |
Nominativo |
वितृप्तम्
vitṛptam |
वितृप्ते
vitṛpte |
वितृप्तानि
vitṛptāni |
Vocativo |
वितृप्त
vitṛpta |
वितृप्ते
vitṛpte |
वितृप्तानि
vitṛptāni |
Acusativo |
वितृप्तम्
vitṛptam |
वितृप्ते
vitṛpte |
वितृप्तानि
vitṛptāni |
Instrumental |
वितृप्तेन
vitṛptena |
वितृप्ताभ्याम्
vitṛptābhyām |
वितृप्तैः
vitṛptaiḥ |
Dativo |
वितृप्ताय
vitṛptāya |
वितृप्ताभ्याम्
vitṛptābhyām |
वितृप्तेभ्यः
vitṛptebhyaḥ |
Ablativo |
वितृप्तात्
vitṛptāt |
वितृप्ताभ्याम्
vitṛptābhyām |
वितृप्तेभ्यः
vitṛptebhyaḥ |
Genitivo |
वितृप्तस्य
vitṛptasya |
वितृप्तयोः
vitṛptayoḥ |
वितृप्तानाम्
vitṛptānām |
Locativo |
वितृप्ते
vitṛpte |
वितृप्तयोः
vitṛptayoḥ |
वितृप्तेषु
vitṛpteṣu |