Sanskrit tools

Sanskrit declension


Declension of वितृप्तकाम vitṛptakāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वितृप्तकामः vitṛptakāmaḥ
वितृप्तकामौ vitṛptakāmau
वितृप्तकामाः vitṛptakāmāḥ
Vocative वितृप्तकाम vitṛptakāma
वितृप्तकामौ vitṛptakāmau
वितृप्तकामाः vitṛptakāmāḥ
Accusative वितृप्तकामम् vitṛptakāmam
वितृप्तकामौ vitṛptakāmau
वितृप्तकामान् vitṛptakāmān
Instrumental वितृप्तकामेन vitṛptakāmena
वितृप्तकामाभ्याम् vitṛptakāmābhyām
वितृप्तकामैः vitṛptakāmaiḥ
Dative वितृप्तकामाय vitṛptakāmāya
वितृप्तकामाभ्याम् vitṛptakāmābhyām
वितृप्तकामेभ्यः vitṛptakāmebhyaḥ
Ablative वितृप्तकामात् vitṛptakāmāt
वितृप्तकामाभ्याम् vitṛptakāmābhyām
वितृप्तकामेभ्यः vitṛptakāmebhyaḥ
Genitive वितृप्तकामस्य vitṛptakāmasya
वितृप्तकामयोः vitṛptakāmayoḥ
वितृप्तकामानाम् vitṛptakāmānām
Locative वितृप्तकामे vitṛptakāme
वितृप्तकामयोः vitṛptakāmayoḥ
वितृप्तकामेषु vitṛptakāmeṣu