| Singular | Dual | Plural |
Nominativo |
वितृप्तकामः
vitṛptakāmaḥ
|
वितृप्तकामौ
vitṛptakāmau
|
वितृप्तकामाः
vitṛptakāmāḥ
|
Vocativo |
वितृप्तकाम
vitṛptakāma
|
वितृप्तकामौ
vitṛptakāmau
|
वितृप्तकामाः
vitṛptakāmāḥ
|
Acusativo |
वितृप्तकामम्
vitṛptakāmam
|
वितृप्तकामौ
vitṛptakāmau
|
वितृप्तकामान्
vitṛptakāmān
|
Instrumental |
वितृप्तकामेन
vitṛptakāmena
|
वितृप्तकामाभ्याम्
vitṛptakāmābhyām
|
वितृप्तकामैः
vitṛptakāmaiḥ
|
Dativo |
वितृप्तकामाय
vitṛptakāmāya
|
वितृप्तकामाभ्याम्
vitṛptakāmābhyām
|
वितृप्तकामेभ्यः
vitṛptakāmebhyaḥ
|
Ablativo |
वितृप्तकामात्
vitṛptakāmāt
|
वितृप्तकामाभ्याम्
vitṛptakāmābhyām
|
वितृप्तकामेभ्यः
vitṛptakāmebhyaḥ
|
Genitivo |
वितृप्तकामस्य
vitṛptakāmasya
|
वितृप्तकामयोः
vitṛptakāmayoḥ
|
वितृप्तकामानाम्
vitṛptakāmānām
|
Locativo |
वितृप्तकामे
vitṛptakāme
|
वितृप्तकामयोः
vitṛptakāmayoḥ
|
वितृप्तकामेषु
vitṛptakāmeṣu
|