Sanskrit tools

Sanskrit declension


Declension of वित्रस्त vitrasta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्रस्तः vitrastaḥ
वित्रस्तौ vitrastau
वित्रस्ताः vitrastāḥ
Vocative वित्रस्त vitrasta
वित्रस्तौ vitrastau
वित्रस्ताः vitrastāḥ
Accusative वित्रस्तम् vitrastam
वित्रस्तौ vitrastau
वित्रस्तान् vitrastān
Instrumental वित्रस्तेन vitrastena
वित्रस्ताभ्याम् vitrastābhyām
वित्रस्तैः vitrastaiḥ
Dative वित्रस्ताय vitrastāya
वित्रस्ताभ्याम् vitrastābhyām
वित्रस्तेभ्यः vitrastebhyaḥ
Ablative वित्रस्तात् vitrastāt
वित्रस्ताभ्याम् vitrastābhyām
वित्रस्तेभ्यः vitrastebhyaḥ
Genitive वित्रस्तस्य vitrastasya
वित्रस्तयोः vitrastayoḥ
वित्रस्तानाम् vitrastānām
Locative वित्रस्ते vitraste
वित्रस्तयोः vitrastayoḥ
वित्रस्तेषु vitrasteṣu