| Singular | Dual | Plural |
Nominativo |
वित्रस्तः
vitrastaḥ
|
वित्रस्तौ
vitrastau
|
वित्रस्ताः
vitrastāḥ
|
Vocativo |
वित्रस्त
vitrasta
|
वित्रस्तौ
vitrastau
|
वित्रस्ताः
vitrastāḥ
|
Acusativo |
वित्रस्तम्
vitrastam
|
वित्रस्तौ
vitrastau
|
वित्रस्तान्
vitrastān
|
Instrumental |
वित्रस्तेन
vitrastena
|
वित्रस्ताभ्याम्
vitrastābhyām
|
वित्रस्तैः
vitrastaiḥ
|
Dativo |
वित्रस्ताय
vitrastāya
|
वित्रस्ताभ्याम्
vitrastābhyām
|
वित्रस्तेभ्यः
vitrastebhyaḥ
|
Ablativo |
वित्रस्तात्
vitrastāt
|
वित्रस्ताभ्याम्
vitrastābhyām
|
वित्रस्तेभ्यः
vitrastebhyaḥ
|
Genitivo |
वित्रस्तस्य
vitrastasya
|
वित्रस्तयोः
vitrastayoḥ
|
वित्रस्तानाम्
vitrastānām
|
Locativo |
वित्रस्ते
vitraste
|
वित्रस्तयोः
vitrastayoḥ
|
वित्रस्तेषु
vitrasteṣu
|