| Singular | Dual | Plural |
Nominative |
वित्रस्तका
vitrastakā
|
वित्रस्तके
vitrastake
|
वित्रस्तकाः
vitrastakāḥ
|
Vocative |
वित्रस्तके
vitrastake
|
वित्रस्तके
vitrastake
|
वित्रस्तकाः
vitrastakāḥ
|
Accusative |
वित्रस्तकाम्
vitrastakām
|
वित्रस्तके
vitrastake
|
वित्रस्तकाः
vitrastakāḥ
|
Instrumental |
वित्रस्तकया
vitrastakayā
|
वित्रस्तकाभ्याम्
vitrastakābhyām
|
वित्रस्तकाभिः
vitrastakābhiḥ
|
Dative |
वित्रस्तकायै
vitrastakāyai
|
वित्रस्तकाभ्याम्
vitrastakābhyām
|
वित्रस्तकाभ्यः
vitrastakābhyaḥ
|
Ablative |
वित्रस्तकायाः
vitrastakāyāḥ
|
वित्रस्तकाभ्याम्
vitrastakābhyām
|
वित्रस्तकाभ्यः
vitrastakābhyaḥ
|
Genitive |
वित्रस्तकायाः
vitrastakāyāḥ
|
वित्रस्तकयोः
vitrastakayoḥ
|
वित्रस्तकानाम्
vitrastakānām
|
Locative |
वित्रस्तकायाम्
vitrastakāyām
|
वित्रस्तकयोः
vitrastakayoḥ
|
वित्रस्तकासु
vitrastakāsu
|