| Singular | Dual | Plural |
Nominativo |
वित्रस्तका
vitrastakā
|
वित्रस्तके
vitrastake
|
वित्रस्तकाः
vitrastakāḥ
|
Vocativo |
वित्रस्तके
vitrastake
|
वित्रस्तके
vitrastake
|
वित्रस्तकाः
vitrastakāḥ
|
Acusativo |
वित्रस्तकाम्
vitrastakām
|
वित्रस्तके
vitrastake
|
वित्रस्तकाः
vitrastakāḥ
|
Instrumental |
वित्रस्तकया
vitrastakayā
|
वित्रस्तकाभ्याम्
vitrastakābhyām
|
वित्रस्तकाभिः
vitrastakābhiḥ
|
Dativo |
वित्रस्तकायै
vitrastakāyai
|
वित्रस्तकाभ्याम्
vitrastakābhyām
|
वित्रस्तकाभ्यः
vitrastakābhyaḥ
|
Ablativo |
वित्रस्तकायाः
vitrastakāyāḥ
|
वित्रस्तकाभ्याम्
vitrastakābhyām
|
वित्रस्तकाभ्यः
vitrastakābhyaḥ
|
Genitivo |
वित्रस्तकायाः
vitrastakāyāḥ
|
वित्रस्तकयोः
vitrastakayoḥ
|
वित्रस्तकानाम्
vitrastakānām
|
Locativo |
वित्रस्तकायाम्
vitrastakāyām
|
वित्रस्तकयोः
vitrastakayoḥ
|
वित्रस्तकासु
vitrastakāsu
|