Sanskrit tools

Sanskrit declension


Declension of वित्रासिता vitrāsitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्रासिता vitrāsitā
वित्रासिते vitrāsite
वित्रासिताः vitrāsitāḥ
Vocative वित्रासिते vitrāsite
वित्रासिते vitrāsite
वित्रासिताः vitrāsitāḥ
Accusative वित्रासिताम् vitrāsitām
वित्रासिते vitrāsite
वित्रासिताः vitrāsitāḥ
Instrumental वित्रासितया vitrāsitayā
वित्रासिताभ्याम् vitrāsitābhyām
वित्रासिताभिः vitrāsitābhiḥ
Dative वित्रासितायै vitrāsitāyai
वित्रासिताभ्याम् vitrāsitābhyām
वित्रासिताभ्यः vitrāsitābhyaḥ
Ablative वित्रासितायाः vitrāsitāyāḥ
वित्रासिताभ्याम् vitrāsitābhyām
वित्रासिताभ्यः vitrāsitābhyaḥ
Genitive वित्रासितायाः vitrāsitāyāḥ
वित्रासितयोः vitrāsitayoḥ
वित्रासितानाम् vitrāsitānām
Locative वित्रासितायाम् vitrāsitāyām
वित्रासितयोः vitrāsitayoḥ
वित्रासितासु vitrāsitāsu