| Singular | Dual | Plural |
Nominativo |
वित्रासिता
vitrāsitā
|
वित्रासिते
vitrāsite
|
वित्रासिताः
vitrāsitāḥ
|
Vocativo |
वित्रासिते
vitrāsite
|
वित्रासिते
vitrāsite
|
वित्रासिताः
vitrāsitāḥ
|
Acusativo |
वित्रासिताम्
vitrāsitām
|
वित्रासिते
vitrāsite
|
वित्रासिताः
vitrāsitāḥ
|
Instrumental |
वित्रासितया
vitrāsitayā
|
वित्रासिताभ्याम्
vitrāsitābhyām
|
वित्रासिताभिः
vitrāsitābhiḥ
|
Dativo |
वित्रासितायै
vitrāsitāyai
|
वित्रासिताभ्याम्
vitrāsitābhyām
|
वित्रासिताभ्यः
vitrāsitābhyaḥ
|
Ablativo |
वित्रासितायाः
vitrāsitāyāḥ
|
वित्रासिताभ्याम्
vitrāsitābhyām
|
वित्रासिताभ्यः
vitrāsitābhyaḥ
|
Genitivo |
वित्रासितायाः
vitrāsitāyāḥ
|
वित्रासितयोः
vitrāsitayoḥ
|
वित्रासितानाम्
vitrāsitānām
|
Locativo |
वित्रासितायाम्
vitrāsitāyām
|
वित्रासितयोः
vitrāsitayoḥ
|
वित्रासितासु
vitrāsitāsu
|