| Singular | Dual | Plural |
Nominative |
वित्रासितम्
vitrāsitam
|
वित्रासिते
vitrāsite
|
वित्रासितानि
vitrāsitāni
|
Vocative |
वित्रासित
vitrāsita
|
वित्रासिते
vitrāsite
|
वित्रासितानि
vitrāsitāni
|
Accusative |
वित्रासितम्
vitrāsitam
|
वित्रासिते
vitrāsite
|
वित्रासितानि
vitrāsitāni
|
Instrumental |
वित्रासितेन
vitrāsitena
|
वित्रासिताभ्याम्
vitrāsitābhyām
|
वित्रासितैः
vitrāsitaiḥ
|
Dative |
वित्रासिताय
vitrāsitāya
|
वित्रासिताभ्याम्
vitrāsitābhyām
|
वित्रासितेभ्यः
vitrāsitebhyaḥ
|
Ablative |
वित्रासितात्
vitrāsitāt
|
वित्रासिताभ्याम्
vitrāsitābhyām
|
वित्रासितेभ्यः
vitrāsitebhyaḥ
|
Genitive |
वित्रासितस्य
vitrāsitasya
|
वित्रासितयोः
vitrāsitayoḥ
|
वित्रासितानाम्
vitrāsitānām
|
Locative |
वित्रासिते
vitrāsite
|
वित्रासितयोः
vitrāsitayoḥ
|
वित्रासितेषु
vitrāsiteṣu
|