| Singular | Dual | Plural |
Nominativo |
वित्रासितम्
vitrāsitam
|
वित्रासिते
vitrāsite
|
वित्रासितानि
vitrāsitāni
|
Vocativo |
वित्रासित
vitrāsita
|
वित्रासिते
vitrāsite
|
वित्रासितानि
vitrāsitāni
|
Acusativo |
वित्रासितम्
vitrāsitam
|
वित्रासिते
vitrāsite
|
वित्रासितानि
vitrāsitāni
|
Instrumental |
वित्रासितेन
vitrāsitena
|
वित्रासिताभ्याम्
vitrāsitābhyām
|
वित्रासितैः
vitrāsitaiḥ
|
Dativo |
वित्रासिताय
vitrāsitāya
|
वित्रासिताभ्याम्
vitrāsitābhyām
|
वित्रासितेभ्यः
vitrāsitebhyaḥ
|
Ablativo |
वित्रासितात्
vitrāsitāt
|
वित्रासिताभ्याम्
vitrāsitābhyām
|
वित्रासितेभ्यः
vitrāsitebhyaḥ
|
Genitivo |
वित्रासितस्य
vitrāsitasya
|
वित्रासितयोः
vitrāsitayoḥ
|
वित्रासितानाम्
vitrāsitānām
|
Locativo |
वित्रासिते
vitrāsite
|
वित्रासितयोः
vitrāsitayoḥ
|
वित्रासितेषु
vitrāsiteṣu
|