| Singular | Dual | Plural |
Nominative |
वित्रासितविहंगमा
vitrāsitavihaṁgamā
|
वित्रासितविहंगमे
vitrāsitavihaṁgame
|
वित्रासितविहंगमाः
vitrāsitavihaṁgamāḥ
|
Vocative |
वित्रासितविहंगमे
vitrāsitavihaṁgame
|
वित्रासितविहंगमे
vitrāsitavihaṁgame
|
वित्रासितविहंगमाः
vitrāsitavihaṁgamāḥ
|
Accusative |
वित्रासितविहंगमाम्
vitrāsitavihaṁgamām
|
वित्रासितविहंगमे
vitrāsitavihaṁgame
|
वित्रासितविहंगमाः
vitrāsitavihaṁgamāḥ
|
Instrumental |
वित्रासितविहंगमया
vitrāsitavihaṁgamayā
|
वित्रासितविहंगमाभ्याम्
vitrāsitavihaṁgamābhyām
|
वित्रासितविहंगमाभिः
vitrāsitavihaṁgamābhiḥ
|
Dative |
वित्रासितविहंगमायै
vitrāsitavihaṁgamāyai
|
वित्रासितविहंगमाभ्याम्
vitrāsitavihaṁgamābhyām
|
वित्रासितविहंगमाभ्यः
vitrāsitavihaṁgamābhyaḥ
|
Ablative |
वित्रासितविहंगमायाः
vitrāsitavihaṁgamāyāḥ
|
वित्रासितविहंगमाभ्याम्
vitrāsitavihaṁgamābhyām
|
वित्रासितविहंगमाभ्यः
vitrāsitavihaṁgamābhyaḥ
|
Genitive |
वित्रासितविहंगमायाः
vitrāsitavihaṁgamāyāḥ
|
वित्रासितविहंगमयोः
vitrāsitavihaṁgamayoḥ
|
वित्रासितविहंगमानाम्
vitrāsitavihaṁgamānām
|
Locative |
वित्रासितविहंगमायाम्
vitrāsitavihaṁgamāyām
|
वित्रासितविहंगमयोः
vitrāsitavihaṁgamayoḥ
|
वित्रासितविहंगमासु
vitrāsitavihaṁgamāsu
|