Sanskrit tools

Sanskrit declension


Declension of वित्रासितविहंगमा vitrāsitavihaṁgamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्रासितविहंगमा vitrāsitavihaṁgamā
वित्रासितविहंगमे vitrāsitavihaṁgame
वित्रासितविहंगमाः vitrāsitavihaṁgamāḥ
Vocative वित्रासितविहंगमे vitrāsitavihaṁgame
वित्रासितविहंगमे vitrāsitavihaṁgame
वित्रासितविहंगमाः vitrāsitavihaṁgamāḥ
Accusative वित्रासितविहंगमाम् vitrāsitavihaṁgamām
वित्रासितविहंगमे vitrāsitavihaṁgame
वित्रासितविहंगमाः vitrāsitavihaṁgamāḥ
Instrumental वित्रासितविहंगमया vitrāsitavihaṁgamayā
वित्रासितविहंगमाभ्याम् vitrāsitavihaṁgamābhyām
वित्रासितविहंगमाभिः vitrāsitavihaṁgamābhiḥ
Dative वित्रासितविहंगमायै vitrāsitavihaṁgamāyai
वित्रासितविहंगमाभ्याम् vitrāsitavihaṁgamābhyām
वित्रासितविहंगमाभ्यः vitrāsitavihaṁgamābhyaḥ
Ablative वित्रासितविहंगमायाः vitrāsitavihaṁgamāyāḥ
वित्रासितविहंगमाभ्याम् vitrāsitavihaṁgamābhyām
वित्रासितविहंगमाभ्यः vitrāsitavihaṁgamābhyaḥ
Genitive वित्रासितविहंगमायाः vitrāsitavihaṁgamāyāḥ
वित्रासितविहंगमयोः vitrāsitavihaṁgamayoḥ
वित्रासितविहंगमानाम् vitrāsitavihaṁgamānām
Locative वित्रासितविहंगमायाम् vitrāsitavihaṁgamāyām
वित्रासितविहंगमयोः vitrāsitavihaṁgamayoḥ
वित्रासितविहंगमासु vitrāsitavihaṁgamāsu