| Singular | Dual | Plural |
Nominativo |
वित्रासितविहंगमा
vitrāsitavihaṁgamā
|
वित्रासितविहंगमे
vitrāsitavihaṁgame
|
वित्रासितविहंगमाः
vitrāsitavihaṁgamāḥ
|
Vocativo |
वित्रासितविहंगमे
vitrāsitavihaṁgame
|
वित्रासितविहंगमे
vitrāsitavihaṁgame
|
वित्रासितविहंगमाः
vitrāsitavihaṁgamāḥ
|
Acusativo |
वित्रासितविहंगमाम्
vitrāsitavihaṁgamām
|
वित्रासितविहंगमे
vitrāsitavihaṁgame
|
वित्रासितविहंगमाः
vitrāsitavihaṁgamāḥ
|
Instrumental |
वित्रासितविहंगमया
vitrāsitavihaṁgamayā
|
वित्रासितविहंगमाभ्याम्
vitrāsitavihaṁgamābhyām
|
वित्रासितविहंगमाभिः
vitrāsitavihaṁgamābhiḥ
|
Dativo |
वित्रासितविहंगमायै
vitrāsitavihaṁgamāyai
|
वित्रासितविहंगमाभ्याम्
vitrāsitavihaṁgamābhyām
|
वित्रासितविहंगमाभ्यः
vitrāsitavihaṁgamābhyaḥ
|
Ablativo |
वित्रासितविहंगमायाः
vitrāsitavihaṁgamāyāḥ
|
वित्रासितविहंगमाभ्याम्
vitrāsitavihaṁgamābhyām
|
वित्रासितविहंगमाभ्यः
vitrāsitavihaṁgamābhyaḥ
|
Genitivo |
वित्रासितविहंगमायाः
vitrāsitavihaṁgamāyāḥ
|
वित्रासितविहंगमयोः
vitrāsitavihaṁgamayoḥ
|
वित्रासितविहंगमानाम्
vitrāsitavihaṁgamānām
|
Locativo |
वित्रासितविहंगमायाम्
vitrāsitavihaṁgamāyām
|
वित्रासितविहंगमयोः
vitrāsitavihaṁgamayoḥ
|
वित्रासितविहंगमासु
vitrāsitavihaṁgamāsu
|