Sanskrit tools

Sanskrit declension


Declension of विथ्या vithyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विथ्या vithyā
विथ्ये vithye
विथ्याः vithyāḥ
Vocative विथ्ये vithye
विथ्ये vithye
विथ्याः vithyāḥ
Accusative विथ्याम् vithyām
विथ्ये vithye
विथ्याः vithyāḥ
Instrumental विथ्यया vithyayā
विथ्याभ्याम् vithyābhyām
विथ्याभिः vithyābhiḥ
Dative विथ्यायै vithyāyai
विथ्याभ्याम् vithyābhyām
विथ्याभ्यः vithyābhyaḥ
Ablative विथ्यायाः vithyāyāḥ
विथ्याभ्याम् vithyābhyām
विथ्याभ्यः vithyābhyaḥ
Genitive विथ्यायाः vithyāyāḥ
विथ्ययोः vithyayoḥ
विथ्यानाम् vithyānām
Locative विथ्यायाम् vithyāyām
विथ्ययोः vithyayoḥ
विथ्यासु vithyāsu