Singular | Dual | Plural | |
Nominativo |
विथ्या
vithyā |
विथ्ये
vithye |
विथ्याः
vithyāḥ |
Vocativo |
विथ्ये
vithye |
विथ्ये
vithye |
विथ्याः
vithyāḥ |
Acusativo |
विथ्याम्
vithyām |
विथ्ये
vithye |
विथ्याः
vithyāḥ |
Instrumental |
विथ्यया
vithyayā |
विथ्याभ्याम्
vithyābhyām |
विथ्याभिः
vithyābhiḥ |
Dativo |
विथ्यायै
vithyāyai |
विथ्याभ्याम्
vithyābhyām |
विथ्याभ्यः
vithyābhyaḥ |
Ablativo |
विथ्यायाः
vithyāyāḥ |
विथ्याभ्याम्
vithyābhyām |
विथ्याभ्यः
vithyābhyaḥ |
Genitivo |
विथ्यायाः
vithyāyāḥ |
विथ्ययोः
vithyayoḥ |
विथ्यानाम्
vithyānām |
Locativo |
विथ्यायाम्
vithyāyām |
विथ्ययोः
vithyayoḥ |
विथ्यासु
vithyāsu |