Sanskrit tools

Sanskrit declension


Declension of वित्तार्थ vittārtha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्तार्थः vittārthaḥ
वित्तार्थौ vittārthau
वित्तार्थाः vittārthāḥ
Vocative वित्तार्थ vittārtha
वित्तार्थौ vittārthau
वित्तार्थाः vittārthāḥ
Accusative वित्तार्थम् vittārtham
वित्तार्थौ vittārthau
वित्तार्थान् vittārthān
Instrumental वित्तार्थेन vittārthena
वित्तार्थाभ्याम् vittārthābhyām
वित्तार्थैः vittārthaiḥ
Dative वित्तार्थाय vittārthāya
वित्तार्थाभ्याम् vittārthābhyām
वित्तार्थेभ्यः vittārthebhyaḥ
Ablative वित्तार्थात् vittārthāt
वित्तार्थाभ्याम् vittārthābhyām
वित्तार्थेभ्यः vittārthebhyaḥ
Genitive वित्तार्थस्य vittārthasya
वित्तार्थयोः vittārthayoḥ
वित्तार्थानाम् vittārthānām
Locative वित्तार्थे vittārthe
वित्तार्थयोः vittārthayoḥ
वित्तार्थेषु vittārtheṣu