| Singular | Dual | Plural |
Nominativo |
वित्तार्थः
vittārthaḥ
|
वित्तार्थौ
vittārthau
|
वित्तार्थाः
vittārthāḥ
|
Vocativo |
वित्तार्थ
vittārtha
|
वित्तार्थौ
vittārthau
|
वित्तार्थाः
vittārthāḥ
|
Acusativo |
वित्तार्थम्
vittārtham
|
वित्तार्थौ
vittārthau
|
वित्तार्थान्
vittārthān
|
Instrumental |
वित्तार्थेन
vittārthena
|
वित्तार्थाभ्याम्
vittārthābhyām
|
वित्तार्थैः
vittārthaiḥ
|
Dativo |
वित्तार्थाय
vittārthāya
|
वित्तार्थाभ्याम्
vittārthābhyām
|
वित्तार्थेभ्यः
vittārthebhyaḥ
|
Ablativo |
वित्तार्थात्
vittārthāt
|
वित्तार्थाभ्याम्
vittārthābhyām
|
वित्तार्थेभ्यः
vittārthebhyaḥ
|
Genitivo |
वित्तार्थस्य
vittārthasya
|
वित्तार्थयोः
vittārthayoḥ
|
वित्तार्थानाम्
vittārthānām
|
Locativo |
वित्तार्थे
vittārthe
|
वित्तार्थयोः
vittārthayoḥ
|
वित्तार्थेषु
vittārtheṣu
|