Sanskrit tools

Sanskrit declension


Declension of विदथ्या vidathyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदथ्या vidathyā
विदथ्ये vidathye
विदथ्याः vidathyāḥ
Vocative विदथ्ये vidathye
विदथ्ये vidathye
विदथ्याः vidathyāḥ
Accusative विदथ्याम् vidathyām
विदथ्ये vidathye
विदथ्याः vidathyāḥ
Instrumental विदथ्यया vidathyayā
विदथ्याभ्याम् vidathyābhyām
विदथ्याभिः vidathyābhiḥ
Dative विदथ्यायै vidathyāyai
विदथ्याभ्याम् vidathyābhyām
विदथ्याभ्यः vidathyābhyaḥ
Ablative विदथ्यायाः vidathyāyāḥ
विदथ्याभ्याम् vidathyābhyām
विदथ्याभ्यः vidathyābhyaḥ
Genitive विदथ्यायाः vidathyāyāḥ
विदथ्ययोः vidathyayoḥ
विदथ्यानाम् vidathyānām
Locative विदथ्यायाम् vidathyāyām
विदथ्ययोः vidathyayoḥ
विदथ्यासु vidathyāsu