Singular | Dual | Plural | |
Nominativo |
विदथ्या
vidathyā |
विदथ्ये
vidathye |
विदथ्याः
vidathyāḥ |
Vocativo |
विदथ्ये
vidathye |
विदथ्ये
vidathye |
विदथ्याः
vidathyāḥ |
Acusativo |
विदथ्याम्
vidathyām |
विदथ्ये
vidathye |
विदथ्याः
vidathyāḥ |
Instrumental |
विदथ्यया
vidathyayā |
विदथ्याभ्याम्
vidathyābhyām |
विदथ्याभिः
vidathyābhiḥ |
Dativo |
विदथ्यायै
vidathyāyai |
विदथ्याभ्याम्
vidathyābhyām |
विदथ्याभ्यः
vidathyābhyaḥ |
Ablativo |
विदथ्यायाः
vidathyāyāḥ |
विदथ्याभ्याम्
vidathyābhyām |
विदथ्याभ्यः
vidathyābhyaḥ |
Genitivo |
विदथ्यायाः
vidathyāyāḥ |
विदथ्ययोः
vidathyayoḥ |
विदथ्यानाम्
vidathyānām |
Locativo |
विदथ्यायाम्
vidathyāyām |
विदथ्ययोः
vidathyayoḥ |
विदथ्यासु
vidathyāsu |