Singular | Dual | Plural | |
Nominative |
विदथ्यम्
vidathyam |
विदथ्ये
vidathye |
विदथ्यानि
vidathyāni |
Vocative |
विदथ्य
vidathya |
विदथ्ये
vidathye |
विदथ्यानि
vidathyāni |
Accusative |
विदथ्यम्
vidathyam |
विदथ्ये
vidathye |
विदथ्यानि
vidathyāni |
Instrumental |
विदथ्येन
vidathyena |
विदथ्याभ्याम्
vidathyābhyām |
विदथ्यैः
vidathyaiḥ |
Dative |
विदथ्याय
vidathyāya |
विदथ्याभ्याम्
vidathyābhyām |
विदथ्येभ्यः
vidathyebhyaḥ |
Ablative |
विदथ्यात्
vidathyāt |
विदथ्याभ्याम्
vidathyābhyām |
विदथ्येभ्यः
vidathyebhyaḥ |
Genitive |
विदथ्यस्य
vidathyasya |
विदथ्ययोः
vidathyayoḥ |
विदथ्यानाम्
vidathyānām |
Locative |
विदथ्ये
vidathye |
विदथ्ययोः
vidathyayoḥ |
विदथ्येषु
vidathyeṣu |