Singular | Dual | Plural | |
Nominativo |
विदथ्यम्
vidathyam |
विदथ्ये
vidathye |
विदथ्यानि
vidathyāni |
Vocativo |
विदथ्य
vidathya |
विदथ्ये
vidathye |
विदथ्यानि
vidathyāni |
Acusativo |
विदथ्यम्
vidathyam |
विदथ्ये
vidathye |
विदथ्यानि
vidathyāni |
Instrumental |
विदथ्येन
vidathyena |
विदथ्याभ्याम्
vidathyābhyām |
विदथ्यैः
vidathyaiḥ |
Dativo |
विदथ्याय
vidathyāya |
विदथ्याभ्याम्
vidathyābhyām |
विदथ्येभ्यः
vidathyebhyaḥ |
Ablativo |
विदथ्यात्
vidathyāt |
विदथ्याभ्याम्
vidathyābhyām |
विदथ्येभ्यः
vidathyebhyaḥ |
Genitivo |
विदथ्यस्य
vidathyasya |
विदथ्ययोः
vidathyayoḥ |
विदथ्यानाम्
vidathyānām |
Locativo |
विदथ्ये
vidathye |
विदथ्ययोः
vidathyayoḥ |
विदथ्येषु
vidathyeṣu |