Singular | Dual | Plural | |
Nominative |
विदितः
viditaḥ |
विदितौ
viditau |
विदिताः
viditāḥ |
Vocative |
विदित
vidita |
विदितौ
viditau |
विदिताः
viditāḥ |
Accusative |
विदितम्
viditam |
विदितौ
viditau |
विदितान्
viditān |
Instrumental |
विदितेन
viditena |
विदिताभ्याम्
viditābhyām |
विदितैः
viditaiḥ |
Dative |
विदिताय
viditāya |
विदिताभ्याम्
viditābhyām |
विदितेभ्यः
viditebhyaḥ |
Ablative |
विदितात्
viditāt |
विदिताभ्याम्
viditābhyām |
विदितेभ्यः
viditebhyaḥ |
Genitive |
विदितस्य
viditasya |
विदितयोः
viditayoḥ |
विदितानाम्
viditānām |
Locative |
विदिते
vidite |
विदितयोः
viditayoḥ |
विदितेषु
viditeṣu |