Singular | Dual | Plural | |
Nominativo |
विदितः
viditaḥ |
विदितौ
viditau |
विदिताः
viditāḥ |
Vocativo |
विदित
vidita |
विदितौ
viditau |
विदिताः
viditāḥ |
Acusativo |
विदितम्
viditam |
विदितौ
viditau |
विदितान्
viditān |
Instrumental |
विदितेन
viditena |
विदिताभ्याम्
viditābhyām |
विदितैः
viditaiḥ |
Dativo |
विदिताय
viditāya |
विदिताभ्याम्
viditābhyām |
विदितेभ्यः
viditebhyaḥ |
Ablativo |
विदितात्
viditāt |
विदिताभ्याम्
viditābhyām |
विदितेभ्यः
viditebhyaḥ |
Genitivo |
विदितस्य
viditasya |
विदितयोः
viditayoḥ |
विदितानाम्
viditānām |
Locativo |
विदिते
vidite |
विदितयोः
viditayoḥ |
विदितेषु
viditeṣu |