Singular | Dual | Plural | |
Nominative |
विद्वी
vidvī |
विद्व्यौ
vidvyau |
विद्व्यः
vidvyaḥ |
Vocative |
विद्वि
vidvi |
विद्व्यौ
vidvyau |
विद्व्यः
vidvyaḥ |
Accusative |
विद्वीम्
vidvīm |
विद्व्यौ
vidvyau |
विद्वीः
vidvīḥ |
Instrumental |
विद्व्या
vidvyā |
विद्वीभ्याम्
vidvībhyām |
विद्वीभिः
vidvībhiḥ |
Dative |
विद्व्यै
vidvyai |
विद्वीभ्याम्
vidvībhyām |
विद्वीभ्यः
vidvībhyaḥ |
Ablative |
विद्व्याः
vidvyāḥ |
विद्वीभ्याम्
vidvībhyām |
विद्वीभ्यः
vidvībhyaḥ |
Genitive |
विद्व्याः
vidvyāḥ |
विद्व्योः
vidvyoḥ |
विद्वीनाम्
vidvīnām |
Locative |
विद्व्याम्
vidvyām |
विद्व्योः
vidvyoḥ |
विद्वीषु
vidvīṣu |