Sanskrit tools

Sanskrit declension


Declension of विद्वी vidvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विद्वी vidvī
विद्व्यौ vidvyau
विद्व्यः vidvyaḥ
Vocative विद्वि vidvi
विद्व्यौ vidvyau
विद्व्यः vidvyaḥ
Accusative विद्वीम् vidvīm
विद्व्यौ vidvyau
विद्वीः vidvīḥ
Instrumental विद्व्या vidvyā
विद्वीभ्याम् vidvībhyām
विद्वीभिः vidvībhiḥ
Dative विद्व्यै vidvyai
विद्वीभ्याम् vidvībhyām
विद्वीभ्यः vidvībhyaḥ
Ablative विद्व्याः vidvyāḥ
विद्वीभ्याम् vidvībhyām
विद्वीभ्यः vidvībhyaḥ
Genitive विद्व्याः vidvyāḥ
विद्व्योः vidvyoḥ
विद्वीनाम् vidvīnām
Locative विद्व्याम् vidvyām
विद्व्योः vidvyoḥ
विद्वीषु vidvīṣu