Sanskrit tools

Sanskrit declension


Declension of विदुरता viduratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदुरता viduratā
विदुरते vidurate
विदुरताः viduratāḥ
Vocative विदुरते vidurate
विदुरते vidurate
विदुरताः viduratāḥ
Accusative विदुरताम् viduratām
विदुरते vidurate
विदुरताः viduratāḥ
Instrumental विदुरतया viduratayā
विदुरताभ्याम् viduratābhyām
विदुरताभिः viduratābhiḥ
Dative विदुरतायै viduratāyai
विदुरताभ्याम् viduratābhyām
विदुरताभ्यः viduratābhyaḥ
Ablative विदुरतायाः viduratāyāḥ
विदुरताभ्याम् viduratābhyām
विदुरताभ्यः viduratābhyaḥ
Genitive विदुरतायाः viduratāyāḥ
विदुरतयोः viduratayoḥ
विदुरतानाम् viduratānām
Locative विदुरतायाम् viduratāyām
विदुरतयोः viduratayoḥ
विदुरतासु viduratāsu