Singular | Dual | Plural | |
Nominativo |
विदुरता
viduratā |
विदुरते
vidurate |
विदुरताः
viduratāḥ |
Vocativo |
विदुरते
vidurate |
विदुरते
vidurate |
विदुरताः
viduratāḥ |
Acusativo |
विदुरताम्
viduratām |
विदुरते
vidurate |
विदुरताः
viduratāḥ |
Instrumental |
विदुरतया
viduratayā |
विदुरताभ्याम्
viduratābhyām |
विदुरताभिः
viduratābhiḥ |
Dativo |
विदुरतायै
viduratāyai |
विदुरताभ्याम्
viduratābhyām |
विदुरताभ्यः
viduratābhyaḥ |
Ablativo |
विदुरतायाः
viduratāyāḥ |
विदुरताभ्याम्
viduratābhyām |
विदुरताभ्यः
viduratābhyaḥ |
Genitivo |
विदुरतायाः
viduratāyāḥ |
विदुरतयोः
viduratayoḥ |
विदुरतानाम्
viduratānām |
Locativo |
विदुरतायाम्
viduratāyām |
विदुरतयोः
viduratayoḥ |
विदुरतासु
viduratāsu |