Sanskrit tools

Sanskrit declension


Declension of विदुरागमनपर्वन् vidurāgamanaparvan, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative विदुरागमनपर्व vidurāgamanaparva
विदुरागमनपर्वणी vidurāgamanaparvaṇī
विदुरागमनपर्वाणि vidurāgamanaparvāṇi
Vocative विदुरागमनपर्व vidurāgamanaparva
विदुरागमनपर्वन् vidurāgamanaparvan
विदुरागमनपर्वणी vidurāgamanaparvaṇī
विदुरागमनपर्वाणि vidurāgamanaparvāṇi
Accusative विदुरागमनपर्व vidurāgamanaparva
विदुरागमनपर्वणी vidurāgamanaparvaṇī
विदुरागमनपर्वाणि vidurāgamanaparvāṇi
Instrumental विदुरागमनपर्वणा vidurāgamanaparvaṇā
विदुरागमनपर्वभ्याम् vidurāgamanaparvabhyām
विदुरागमनपर्वभिः vidurāgamanaparvabhiḥ
Dative विदुरागमनपर्वणे vidurāgamanaparvaṇe
विदुरागमनपर्वभ्याम् vidurāgamanaparvabhyām
विदुरागमनपर्वभ्यः vidurāgamanaparvabhyaḥ
Ablative विदुरागमनपर्वणः vidurāgamanaparvaṇaḥ
विदुरागमनपर्वभ्याम् vidurāgamanaparvabhyām
विदुरागमनपर्वभ्यः vidurāgamanaparvabhyaḥ
Genitive विदुरागमनपर्वणः vidurāgamanaparvaṇaḥ
विदुरागमनपर्वणोः vidurāgamanaparvaṇoḥ
विदुरागमनपर्वणाम् vidurāgamanaparvaṇām
Locative विदुरागमनपर्वणि vidurāgamanaparvaṇi
विदुरागमनपरनि vidurāgamanaparani
विदुरागमनपर्वणोः vidurāgamanaparvaṇoḥ
विदुरागमनपर्वसु vidurāgamanaparvasu