Herramientas de sánscrito

Declinación del sánscrito


Declinación de विदुरागमनपर्वन् vidurāgamanaparvan, n.

Referencia(s) (en inglés): Müller p. 87, §192 - .
SingularDualPlural
Nominativo विदुरागमनपर्व vidurāgamanaparva
विदुरागमनपर्वणी vidurāgamanaparvaṇī
विदुरागमनपर्वाणि vidurāgamanaparvāṇi
Vocativo विदुरागमनपर्व vidurāgamanaparva
विदुरागमनपर्वन् vidurāgamanaparvan
विदुरागमनपर्वणी vidurāgamanaparvaṇī
विदुरागमनपर्वाणि vidurāgamanaparvāṇi
Acusativo विदुरागमनपर्व vidurāgamanaparva
विदुरागमनपर्वणी vidurāgamanaparvaṇī
विदुरागमनपर्वाणि vidurāgamanaparvāṇi
Instrumental विदुरागमनपर्वणा vidurāgamanaparvaṇā
विदुरागमनपर्वभ्याम् vidurāgamanaparvabhyām
विदुरागमनपर्वभिः vidurāgamanaparvabhiḥ
Dativo विदुरागमनपर्वणे vidurāgamanaparvaṇe
विदुरागमनपर्वभ्याम् vidurāgamanaparvabhyām
विदुरागमनपर्वभ्यः vidurāgamanaparvabhyaḥ
Ablativo विदुरागमनपर्वणः vidurāgamanaparvaṇaḥ
विदुरागमनपर्वभ्याम् vidurāgamanaparvabhyām
विदुरागमनपर्वभ्यः vidurāgamanaparvabhyaḥ
Genitivo विदुरागमनपर्वणः vidurāgamanaparvaṇaḥ
विदुरागमनपर्वणोः vidurāgamanaparvaṇoḥ
विदुरागमनपर्वणाम् vidurāgamanaparvaṇām
Locativo विदुरागमनपर्वणि vidurāgamanaparvaṇi
विदुरागमनपरनि vidurāgamanaparani
विदुरागमनपर्वणोः vidurāgamanaparvaṇoḥ
विदुरागमनपर्वसु vidurāgamanaparvasu