Singular | Dual | Plural | |
Nominative |
विदुला
vidulā |
विदुले
vidule |
विदुलाः
vidulāḥ |
Vocative |
विदुले
vidule |
विदुले
vidule |
विदुलाः
vidulāḥ |
Accusative |
विदुलाम्
vidulām |
विदुले
vidule |
विदुलाः
vidulāḥ |
Instrumental |
विदुलया
vidulayā |
विदुलाभ्याम्
vidulābhyām |
विदुलाभिः
vidulābhiḥ |
Dative |
विदुलायै
vidulāyai |
विदुलाभ्याम्
vidulābhyām |
विदुलाभ्यः
vidulābhyaḥ |
Ablative |
विदुलायाः
vidulāyāḥ |
विदुलाभ्याम्
vidulābhyām |
विदुलाभ्यः
vidulābhyaḥ |
Genitive |
विदुलायाः
vidulāyāḥ |
विदुलयोः
vidulayoḥ |
विदुलानाम्
vidulānām |
Locative |
विदुलायाम्
vidulāyām |
विदुलयोः
vidulayoḥ |
विदुलासु
vidulāsu |