Sanskrit tools

Sanskrit declension


Declension of विदुला vidulā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदुला vidulā
विदुले vidule
विदुलाः vidulāḥ
Vocative विदुले vidule
विदुले vidule
विदुलाः vidulāḥ
Accusative विदुलाम् vidulām
विदुले vidule
विदुलाः vidulāḥ
Instrumental विदुलया vidulayā
विदुलाभ्याम् vidulābhyām
विदुलाभिः vidulābhiḥ
Dative विदुलायै vidulāyai
विदुलाभ्याम् vidulābhyām
विदुलाभ्यः vidulābhyaḥ
Ablative विदुलायाः vidulāyāḥ
विदुलाभ्याम् vidulābhyām
विदुलाभ्यः vidulābhyaḥ
Genitive विदुलायाः vidulāyāḥ
विदुलयोः vidulayoḥ
विदुलानाम् vidulānām
Locative विदुलायाम् vidulāyām
विदुलयोः vidulayoḥ
विदुलासु vidulāsu