Singular | Dual | Plural | |
Nominativo |
विदुला
vidulā |
विदुले
vidule |
विदुलाः
vidulāḥ |
Vocativo |
विदुले
vidule |
विदुले
vidule |
विदुलाः
vidulāḥ |
Acusativo |
विदुलाम्
vidulām |
विदुले
vidule |
विदुलाः
vidulāḥ |
Instrumental |
विदुलया
vidulayā |
विदुलाभ्याम्
vidulābhyām |
विदुलाभिः
vidulābhiḥ |
Dativo |
विदुलायै
vidulāyai |
विदुलाभ्याम्
vidulābhyām |
विदुलाभ्यः
vidulābhyaḥ |
Ablativo |
विदुलायाः
vidulāyāḥ |
विदुलाभ्याम्
vidulābhyām |
विदुलाभ्यः
vidulābhyaḥ |
Genitivo |
विदुलायाः
vidulāyāḥ |
विदुलयोः
vidulayoḥ |
विदुलानाम्
vidulānām |
Locativo |
विदुलायाम्
vidulāyām |
विदुलयोः
vidulayoḥ |
विदुलासु
vidulāsu |