Sanskrit tools

Sanskrit declension


Declension of विद्मन् vidman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative विद्म vidma
विद्मनी vidmanī
विद्मानि vidmāni
Vocative विद्म vidma
विद्मन् vidman
विद्मनी vidmanī
विद्मानि vidmāni
Accusative विद्म vidma
विद्मनी vidmanī
विद्मानि vidmāni
Instrumental विद्मना vidmanā
विद्मभ्याम् vidmabhyām
विद्मभिः vidmabhiḥ
Dative विद्मने vidmane
विद्मभ्याम् vidmabhyām
विद्मभ्यः vidmabhyaḥ
Ablative विद्मनः vidmanaḥ
विद्मभ्याम् vidmabhyām
विद्मभ्यः vidmabhyaḥ
Genitive विद्मनः vidmanaḥ
विद्मनोः vidmanoḥ
विद्मनाम् vidmanām
Locative विद्मनि vidmani
विद्मनोः vidmanoḥ
विद्मसु vidmasu