Singular | Dual | Plural | |
Nominative |
विद्म
vidma |
विद्मनी
vidmanī |
विद्मानि
vidmāni |
Vocative |
विद्म
vidma विद्मन् vidman |
विद्मनी
vidmanī |
विद्मानि
vidmāni |
Accusative |
विद्म
vidma |
विद्मनी
vidmanī |
विद्मानि
vidmāni |
Instrumental |
विद्मना
vidmanā |
विद्मभ्याम्
vidmabhyām |
विद्मभिः
vidmabhiḥ |
Dative |
विद्मने
vidmane |
विद्मभ्याम्
vidmabhyām |
विद्मभ्यः
vidmabhyaḥ |
Ablative |
विद्मनः
vidmanaḥ |
विद्मभ्याम्
vidmabhyām |
विद्मभ्यः
vidmabhyaḥ |
Genitive |
विद्मनः
vidmanaḥ |
विद्मनोः
vidmanoḥ |
विद्मनाम्
vidmanām |
Locative |
विद्मनि
vidmani |
विद्मनोः
vidmanoḥ |
विद्मसु
vidmasu |