Singular | Dual | Plural | |
Nominativo |
विद्म
vidma |
विद्मनी
vidmanī |
विद्मानि
vidmāni |
Vocativo |
विद्म
vidma विद्मन् vidman |
विद्मनी
vidmanī |
विद्मानि
vidmāni |
Acusativo |
विद्म
vidma |
विद्मनी
vidmanī |
विद्मानि
vidmāni |
Instrumental |
विद्मना
vidmanā |
विद्मभ्याम्
vidmabhyām |
विद्मभिः
vidmabhiḥ |
Dativo |
विद्मने
vidmane |
विद्मभ्याम्
vidmabhyām |
विद्मभ्यः
vidmabhyaḥ |
Ablativo |
विद्मनः
vidmanaḥ |
विद्मभ्याम्
vidmabhyām |
विद्मभ्यः
vidmabhyaḥ |
Genitivo |
विद्मनः
vidmanaḥ |
विद्मनोः
vidmanoḥ |
विद्मनाम्
vidmanām |
Locativo |
विद्मनि
vidmani |
विद्मनोः
vidmanoḥ |
विद्मसु
vidmasu |