Singular | Dual | Plural | |
Nominative |
विद्मना
vidmanā |
विद्मने
vidmane |
विद्मनाः
vidmanāḥ |
Vocative |
विद्मने
vidmane |
विद्मने
vidmane |
विद्मनाः
vidmanāḥ |
Accusative |
विद्मनाम्
vidmanām |
विद्मने
vidmane |
विद्मनाः
vidmanāḥ |
Instrumental |
विद्मनया
vidmanayā |
विद्मनाभ्याम्
vidmanābhyām |
विद्मनाभिः
vidmanābhiḥ |
Dative |
विद्मनायै
vidmanāyai |
विद्मनाभ्याम्
vidmanābhyām |
विद्मनाभ्यः
vidmanābhyaḥ |
Ablative |
विद्मनायाः
vidmanāyāḥ |
विद्मनाभ्याम्
vidmanābhyām |
विद्मनाभ्यः
vidmanābhyaḥ |
Genitive |
विद्मनायाः
vidmanāyāḥ |
विद्मनयोः
vidmanayoḥ |
विद्मनानाम्
vidmanānām |
Locative |
विद्मनायाम्
vidmanāyām |
विद्मनयोः
vidmanayoḥ |
विद्मनासु
vidmanāsu |