Sanskrit tools

Sanskrit declension


Declension of विद्मना vidmanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विद्मना vidmanā
विद्मने vidmane
विद्मनाः vidmanāḥ
Vocative विद्मने vidmane
विद्मने vidmane
विद्मनाः vidmanāḥ
Accusative विद्मनाम् vidmanām
विद्मने vidmane
विद्मनाः vidmanāḥ
Instrumental विद्मनया vidmanayā
विद्मनाभ्याम् vidmanābhyām
विद्मनाभिः vidmanābhiḥ
Dative विद्मनायै vidmanāyai
विद्मनाभ्याम् vidmanābhyām
विद्मनाभ्यः vidmanābhyaḥ
Ablative विद्मनायाः vidmanāyāḥ
विद्मनाभ्याम् vidmanābhyām
विद्मनाभ्यः vidmanābhyaḥ
Genitive विद्मनायाः vidmanāyāḥ
विद्मनयोः vidmanayoḥ
विद्मनानाम् vidmanānām
Locative विद्मनायाम् vidmanāyām
विद्मनयोः vidmanayoḥ
विद्मनासु vidmanāsu