Singular | Dual | Plural | |
Nominativo |
विद्मना
vidmanā |
विद्मने
vidmane |
विद्मनाः
vidmanāḥ |
Vocativo |
विद्मने
vidmane |
विद्मने
vidmane |
विद्मनाः
vidmanāḥ |
Acusativo |
विद्मनाम्
vidmanām |
विद्मने
vidmane |
विद्मनाः
vidmanāḥ |
Instrumental |
विद्मनया
vidmanayā |
विद्मनाभ्याम्
vidmanābhyām |
विद्मनाभिः
vidmanābhiḥ |
Dativo |
विद्मनायै
vidmanāyai |
विद्मनाभ्याम्
vidmanābhyām |
विद्मनाभ्यः
vidmanābhyaḥ |
Ablativo |
विद्मनायाः
vidmanāyāḥ |
विद्मनाभ्याम्
vidmanābhyām |
विद्मनाभ्यः
vidmanābhyaḥ |
Genitivo |
विद्मनायाः
vidmanāyāḥ |
विद्मनयोः
vidmanayoḥ |
विद्मनानाम्
vidmanānām |
Locativo |
विद्मनायाम्
vidmanāyām |
विद्मनयोः
vidmanayoḥ |
विद्मनासु
vidmanāsu |