Singular | Dual | Plural | |
Nominative |
वित्तदाः
vittadāḥ |
वित्तदौ
vittadau |
वित्तदाः
vittadāḥ |
Vocative |
वित्तदाः
vittadāḥ |
वित्तदौ
vittadau |
वित्तदाः
vittadāḥ |
Accusative |
वित्तदाम्
vittadām |
वित्तदौ
vittadau |
वित्तदः
vittadaḥ |
Instrumental |
वित्तदा
vittadā |
वित्तदाभ्याम्
vittadābhyām |
वित्तदाभिः
vittadābhiḥ |
Dative |
वित्तदे
vittade |
वित्तदाभ्याम्
vittadābhyām |
वित्तदाभ्यः
vittadābhyaḥ |
Ablative |
वित्तदः
vittadaḥ |
वित्तदाभ्याम्
vittadābhyām |
वित्तदाभ्यः
vittadābhyaḥ |
Genitive |
वित्तदः
vittadaḥ |
वित्तदोः
vittadoḥ |
वित्तदाम्
vittadām |
Locative |
वित्तदि
vittadi |
वित्तदोः
vittadoḥ |
वित्तदासु
vittadāsu |