Sanskrit tools

Sanskrit declension


Declension of वित्तदा vittadā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्तदाः vittadāḥ
वित्तदौ vittadau
वित्तदाः vittadāḥ
Vocative वित्तदाः vittadāḥ
वित्तदौ vittadau
वित्तदाः vittadāḥ
Accusative वित्तदाम् vittadām
वित्तदौ vittadau
वित्तदः vittadaḥ
Instrumental वित्तदा vittadā
वित्तदाभ्याम् vittadābhyām
वित्तदाभिः vittadābhiḥ
Dative वित्तदे vittade
वित्तदाभ्याम् vittadābhyām
वित्तदाभ्यः vittadābhyaḥ
Ablative वित्तदः vittadaḥ
वित्तदाभ्याम् vittadābhyām
वित्तदाभ्यः vittadābhyaḥ
Genitive वित्तदः vittadaḥ
वित्तदोः vittadoḥ
वित्तदाम् vittadām
Locative वित्तदि vittadi
वित्तदोः vittadoḥ
वित्तदासु vittadāsu