Singular | Dual | Plural | |
Nominativo |
वित्तदाः
vittadāḥ |
वित्तदौ
vittadau |
वित्तदाः
vittadāḥ |
Vocativo |
वित्तदाः
vittadāḥ |
वित्तदौ
vittadau |
वित्तदाः
vittadāḥ |
Acusativo |
वित्तदाम्
vittadām |
वित्तदौ
vittadau |
वित्तदः
vittadaḥ |
Instrumental |
वित्तदा
vittadā |
वित्तदाभ्याम्
vittadābhyām |
वित्तदाभिः
vittadābhiḥ |
Dativo |
वित्तदे
vittade |
वित्तदाभ्याम्
vittadābhyām |
वित्तदाभ्यः
vittadābhyaḥ |
Ablativo |
वित्तदः
vittadaḥ |
वित्तदाभ्याम्
vittadābhyām |
वित्तदाभ्यः
vittadābhyaḥ |
Genitivo |
वित्तदः
vittadaḥ |
वित्तदोः
vittadoḥ |
वित्तदाम्
vittadām |
Locativo |
वित्तदि
vittadi |
वित्तदोः
vittadoḥ |
वित्तदासु
vittadāsu |