Sanskrit tools

Sanskrit declension


Declension of वित्तधा vittadhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्तधा vittadhā
वित्तधे vittadhe
वित्तधाः vittadhāḥ
Vocative वित्तधे vittadhe
वित्तधे vittadhe
वित्तधाः vittadhāḥ
Accusative वित्तधाम् vittadhām
वित्तधे vittadhe
वित्तधाः vittadhāḥ
Instrumental वित्तधया vittadhayā
वित्तधाभ्याम् vittadhābhyām
वित्तधाभिः vittadhābhiḥ
Dative वित्तधायै vittadhāyai
वित्तधाभ्याम् vittadhābhyām
वित्तधाभ्यः vittadhābhyaḥ
Ablative वित्तधायाः vittadhāyāḥ
वित्तधाभ्याम् vittadhābhyām
वित्तधाभ्यः vittadhābhyaḥ
Genitive वित्तधायाः vittadhāyāḥ
वित्तधयोः vittadhayoḥ
वित्तधानाम् vittadhānām
Locative वित्तधायाम् vittadhāyām
वित्तधयोः vittadhayoḥ
वित्तधासु vittadhāsu