Singular | Dual | Plural | |
Nominative |
वित्तधा
vittadhā |
वित्तधे
vittadhe |
वित्तधाः
vittadhāḥ |
Vocative |
वित्तधे
vittadhe |
वित्तधे
vittadhe |
वित्तधाः
vittadhāḥ |
Accusative |
वित्तधाम्
vittadhām |
वित्तधे
vittadhe |
वित्तधाः
vittadhāḥ |
Instrumental |
वित्तधया
vittadhayā |
वित्तधाभ्याम्
vittadhābhyām |
वित्तधाभिः
vittadhābhiḥ |
Dative |
वित्तधायै
vittadhāyai |
वित्तधाभ्याम्
vittadhābhyām |
वित्तधाभ्यः
vittadhābhyaḥ |
Ablative |
वित्तधायाः
vittadhāyāḥ |
वित्तधाभ्याम्
vittadhābhyām |
वित्तधाभ्यः
vittadhābhyaḥ |
Genitive |
वित्तधायाः
vittadhāyāḥ |
वित्तधयोः
vittadhayoḥ |
वित्तधानाम्
vittadhānām |
Locative |
वित्तधायाम्
vittadhāyām |
वित्तधयोः
vittadhayoḥ |
वित्तधासु
vittadhāsu |