Singular | Dual | Plural | |
Nominativo |
वित्तधा
vittadhā |
वित्तधे
vittadhe |
वित्तधाः
vittadhāḥ |
Vocativo |
वित्तधे
vittadhe |
वित्तधे
vittadhe |
वित्तधाः
vittadhāḥ |
Acusativo |
वित्तधाम्
vittadhām |
वित्तधे
vittadhe |
वित्तधाः
vittadhāḥ |
Instrumental |
वित्तधया
vittadhayā |
वित्तधाभ्याम्
vittadhābhyām |
वित्तधाभिः
vittadhābhiḥ |
Dativo |
वित्तधायै
vittadhāyai |
वित्तधाभ्याम्
vittadhābhyām |
वित्तधाभ्यः
vittadhābhyaḥ |
Ablativo |
वित्तधायाः
vittadhāyāḥ |
वित्तधाभ्याम्
vittadhābhyām |
वित्तधाभ्यः
vittadhābhyaḥ |
Genitivo |
वित्तधायाः
vittadhāyāḥ |
वित्तधयोः
vittadhayoḥ |
वित्तधानाम्
vittadhānām |
Locativo |
वित्तधायाम्
vittadhāyām |
वित्तधयोः
vittadhayoḥ |
वित्तधासु
vittadhāsu |