| Singular | Dual | Plural |
Nominative |
वित्तरक्षी
vittarakṣī
|
वित्तरक्षिणौ
vittarakṣiṇau
|
वित्तरक्षिणः
vittarakṣiṇaḥ
|
Vocative |
वित्तरक्षिन्
vittarakṣin
|
वित्तरक्षिणौ
vittarakṣiṇau
|
वित्तरक्षिणः
vittarakṣiṇaḥ
|
Accusative |
वित्तरक्षिणम्
vittarakṣiṇam
|
वित्तरक्षिणौ
vittarakṣiṇau
|
वित्तरक्षिणः
vittarakṣiṇaḥ
|
Instrumental |
वित्तरक्षिणा
vittarakṣiṇā
|
वित्तरक्षिभ्याम्
vittarakṣibhyām
|
वित्तरक्षिभिः
vittarakṣibhiḥ
|
Dative |
वित्तरक्षिणे
vittarakṣiṇe
|
वित्तरक्षिभ्याम्
vittarakṣibhyām
|
वित्तरक्षिभ्यः
vittarakṣibhyaḥ
|
Ablative |
वित्तरक्षिणः
vittarakṣiṇaḥ
|
वित्तरक्षिभ्याम्
vittarakṣibhyām
|
वित्तरक्षिभ्यः
vittarakṣibhyaḥ
|
Genitive |
वित्तरक्षिणः
vittarakṣiṇaḥ
|
वित्तरक्षिणोः
vittarakṣiṇoḥ
|
वित्तरक्षिणम्
vittarakṣiṇam
|
Locative |
वित्तरक्षिणि
vittarakṣiṇi
|
वित्तरक्षिणोः
vittarakṣiṇoḥ
|
वित्तरक्षिषु
vittarakṣiṣu
|