Sanskrit tools

Sanskrit declension


Declension of वित्तरक्षिन् vittarakṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative वित्तरक्षी vittarakṣī
वित्तरक्षिणौ vittarakṣiṇau
वित्तरक्षिणः vittarakṣiṇaḥ
Vocative वित्तरक्षिन् vittarakṣin
वित्तरक्षिणौ vittarakṣiṇau
वित्तरक्षिणः vittarakṣiṇaḥ
Accusative वित्तरक्षिणम् vittarakṣiṇam
वित्तरक्षिणौ vittarakṣiṇau
वित्तरक्षिणः vittarakṣiṇaḥ
Instrumental वित्तरक्षिणा vittarakṣiṇā
वित्तरक्षिभ्याम् vittarakṣibhyām
वित्तरक्षिभिः vittarakṣibhiḥ
Dative वित्तरक्षिणे vittarakṣiṇe
वित्तरक्षिभ्याम् vittarakṣibhyām
वित्तरक्षिभ्यः vittarakṣibhyaḥ
Ablative वित्तरक्षिणः vittarakṣiṇaḥ
वित्तरक्षिभ्याम् vittarakṣibhyām
वित्तरक्षिभ्यः vittarakṣibhyaḥ
Genitive वित्तरक्षिणः vittarakṣiṇaḥ
वित्तरक्षिणोः vittarakṣiṇoḥ
वित्तरक्षिणम् vittarakṣiṇam
Locative वित्तरक्षिणि vittarakṣiṇi
वित्तरक्षिणोः vittarakṣiṇoḥ
वित्तरक्षिषु vittarakṣiṣu