| Singular | Dual | Plural |
Nominativo |
वित्तरक्षी
vittarakṣī
|
वित्तरक्षिणौ
vittarakṣiṇau
|
वित्तरक्षिणः
vittarakṣiṇaḥ
|
Vocativo |
वित्तरक्षिन्
vittarakṣin
|
वित्तरक्षिणौ
vittarakṣiṇau
|
वित्तरक्षिणः
vittarakṣiṇaḥ
|
Acusativo |
वित्तरक्षिणम्
vittarakṣiṇam
|
वित्तरक्षिणौ
vittarakṣiṇau
|
वित्तरक्षिणः
vittarakṣiṇaḥ
|
Instrumental |
वित्तरक्षिणा
vittarakṣiṇā
|
वित्तरक्षिभ्याम्
vittarakṣibhyām
|
वित्तरक्षिभिः
vittarakṣibhiḥ
|
Dativo |
वित्तरक्षिणे
vittarakṣiṇe
|
वित्तरक्षिभ्याम्
vittarakṣibhyām
|
वित्तरक्षिभ्यः
vittarakṣibhyaḥ
|
Ablativo |
वित्तरक्षिणः
vittarakṣiṇaḥ
|
वित्तरक्षिभ्याम्
vittarakṣibhyām
|
वित्तरक्षिभ्यः
vittarakṣibhyaḥ
|
Genitivo |
वित्तरक्षिणः
vittarakṣiṇaḥ
|
वित्तरक्षिणोः
vittarakṣiṇoḥ
|
वित्तरक्षिणम्
vittarakṣiṇam
|
Locativo |
वित्तरक्षिणि
vittarakṣiṇi
|
वित्तरक्षिणोः
vittarakṣiṇoḥ
|
वित्तरक्षिषु
vittarakṣiṣu
|