Sanskrit tools

Sanskrit declension


Declension of वित्तवत् vittavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative वित्तवान् vittavān
वित्तवन्तौ vittavantau
वित्तवन्तः vittavantaḥ
Vocative वित्तवन् vittavan
वित्तवन्तौ vittavantau
वित्तवन्तः vittavantaḥ
Accusative वित्तवन्तम् vittavantam
वित्तवन्तौ vittavantau
वित्तवतः vittavataḥ
Instrumental वित्तवता vittavatā
वित्तवद्भ्याम् vittavadbhyām
वित्तवद्भिः vittavadbhiḥ
Dative वित्तवते vittavate
वित्तवद्भ्याम् vittavadbhyām
वित्तवद्भ्यः vittavadbhyaḥ
Ablative वित्तवतः vittavataḥ
वित्तवद्भ्याम् vittavadbhyām
वित्तवद्भ्यः vittavadbhyaḥ
Genitive वित्तवतः vittavataḥ
वित्तवतोः vittavatoḥ
वित्तवताम् vittavatām
Locative वित्तवति vittavati
वित्तवतोः vittavatoḥ
वित्तवत्सु vittavatsu