| Singular | Dual | Plural |
Nominativo |
वित्तवान्
vittavān
|
वित्तवन्तौ
vittavantau
|
वित्तवन्तः
vittavantaḥ
|
Vocativo |
वित्तवन्
vittavan
|
वित्तवन्तौ
vittavantau
|
वित्तवन्तः
vittavantaḥ
|
Acusativo |
वित्तवन्तम्
vittavantam
|
वित्तवन्तौ
vittavantau
|
वित्तवतः
vittavataḥ
|
Instrumental |
वित्तवता
vittavatā
|
वित्तवद्भ्याम्
vittavadbhyām
|
वित्तवद्भिः
vittavadbhiḥ
|
Dativo |
वित्तवते
vittavate
|
वित्तवद्भ्याम्
vittavadbhyām
|
वित्तवद्भ्यः
vittavadbhyaḥ
|
Ablativo |
वित्तवतः
vittavataḥ
|
वित्तवद्भ्याम्
vittavadbhyām
|
वित्तवद्भ्यः
vittavadbhyaḥ
|
Genitivo |
वित्तवतः
vittavataḥ
|
वित्तवतोः
vittavatoḥ
|
वित्तवताम्
vittavatām
|
Locativo |
वित्तवति
vittavati
|
वित्तवतोः
vittavatoḥ
|
वित्तवत्सु
vittavatsu
|