Sanskrit tools

Sanskrit declension


Declension of वित्तवत् vittavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative वित्तवत् vittavat
वित्तवती vittavatī
वित्तवन्ति vittavanti
Vocative वित्तवत् vittavat
वित्तवती vittavatī
वित्तवन्ति vittavanti
Accusative वित्तवत् vittavat
वित्तवती vittavatī
वित्तवन्ति vittavanti
Instrumental वित्तवता vittavatā
वित्तवद्भ्याम् vittavadbhyām
वित्तवद्भिः vittavadbhiḥ
Dative वित्तवते vittavate
वित्तवद्भ्याम् vittavadbhyām
वित्तवद्भ्यः vittavadbhyaḥ
Ablative वित्तवतः vittavataḥ
वित्तवद्भ्याम् vittavadbhyām
वित्तवद्भ्यः vittavadbhyaḥ
Genitive वित्तवतः vittavataḥ
वित्तवतोः vittavatoḥ
वित्तवताम् vittavatām
Locative वित्तवति vittavati
वित्तवतोः vittavatoḥ
वित्तवत्सु vittavatsu