Singular | Dual | Plural | |
Nominativo |
वित्तवत्
vittavat |
वित्तवती
vittavatī |
वित्तवन्ति
vittavanti |
Vocativo |
वित्तवत्
vittavat |
वित्तवती
vittavatī |
वित्तवन्ति
vittavanti |
Acusativo |
वित्तवत्
vittavat |
वित्तवती
vittavatī |
वित्तवन्ति
vittavanti |
Instrumental |
वित्तवता
vittavatā |
वित्तवद्भ्याम्
vittavadbhyām |
वित्तवद्भिः
vittavadbhiḥ |
Dativo |
वित्तवते
vittavate |
वित्तवद्भ्याम्
vittavadbhyām |
वित्तवद्भ्यः
vittavadbhyaḥ |
Ablativo |
वित्तवतः
vittavataḥ |
वित्तवद्भ्याम्
vittavadbhyām |
वित्तवद्भ्यः
vittavadbhyaḥ |
Genitivo |
वित्तवतः
vittavataḥ |
वित्तवतोः
vittavatoḥ |
वित्तवताम्
vittavatām |
Locativo |
वित्तवति
vittavati |
वित्तवतोः
vittavatoḥ |
वित्तवत्सु
vittavatsu |