| Singular | Dual | Plural |
Nominative |
वित्तवर्धनी
vittavardhanī
|
वित्तवर्धन्यौ
vittavardhanyau
|
वित्तवर्धन्यः
vittavardhanyaḥ
|
Vocative |
वित्तवर्धनि
vittavardhani
|
वित्तवर्धन्यौ
vittavardhanyau
|
वित्तवर्धन्यः
vittavardhanyaḥ
|
Accusative |
वित्तवर्धनीम्
vittavardhanīm
|
वित्तवर्धन्यौ
vittavardhanyau
|
वित्तवर्धनीः
vittavardhanīḥ
|
Instrumental |
वित्तवर्धन्या
vittavardhanyā
|
वित्तवर्धनीभ्याम्
vittavardhanībhyām
|
वित्तवर्धनीभिः
vittavardhanībhiḥ
|
Dative |
वित्तवर्धन्यै
vittavardhanyai
|
वित्तवर्धनीभ्याम्
vittavardhanībhyām
|
वित्तवर्धनीभ्यः
vittavardhanībhyaḥ
|
Ablative |
वित्तवर्धन्याः
vittavardhanyāḥ
|
वित्तवर्धनीभ्याम्
vittavardhanībhyām
|
वित्तवर्धनीभ्यः
vittavardhanībhyaḥ
|
Genitive |
वित्तवर्धन्याः
vittavardhanyāḥ
|
वित्तवर्धन्योः
vittavardhanyoḥ
|
वित्तवर्धनीनाम्
vittavardhanīnām
|
Locative |
वित्तवर्धन्याम्
vittavardhanyām
|
वित्तवर्धन्योः
vittavardhanyoḥ
|
वित्तवर्धनीषु
vittavardhanīṣu
|