Sanskrit tools

Sanskrit declension


Declension of वित्तसंचय vittasaṁcaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वित्तसंचयः vittasaṁcayaḥ
वित्तसंचयौ vittasaṁcayau
वित्तसंचयाः vittasaṁcayāḥ
Vocative वित्तसंचय vittasaṁcaya
वित्तसंचयौ vittasaṁcayau
वित्तसंचयाः vittasaṁcayāḥ
Accusative वित्तसंचयम् vittasaṁcayam
वित्तसंचयौ vittasaṁcayau
वित्तसंचयान् vittasaṁcayān
Instrumental वित्तसंचयेन vittasaṁcayena
वित्तसंचयाभ्याम् vittasaṁcayābhyām
वित्तसंचयैः vittasaṁcayaiḥ
Dative वित्तसंचयाय vittasaṁcayāya
वित्तसंचयाभ्याम् vittasaṁcayābhyām
वित्तसंचयेभ्यः vittasaṁcayebhyaḥ
Ablative वित्तसंचयात् vittasaṁcayāt
वित्तसंचयाभ्याम् vittasaṁcayābhyām
वित्तसंचयेभ्यः vittasaṁcayebhyaḥ
Genitive वित्तसंचयस्य vittasaṁcayasya
वित्तसंचययोः vittasaṁcayayoḥ
वित्तसंचयानाम् vittasaṁcayānām
Locative वित्तसंचये vittasaṁcaye
वित्तसंचययोः vittasaṁcayayoḥ
वित्तसंचयेषु vittasaṁcayeṣu